Declension table of ?praśnottararatnāvalī

Deva

FeminineSingularDualPlural
Nominativepraśnottararatnāvalī praśnottararatnāvalyau praśnottararatnāvalyaḥ
Vocativepraśnottararatnāvali praśnottararatnāvalyau praśnottararatnāvalyaḥ
Accusativepraśnottararatnāvalīm praśnottararatnāvalyau praśnottararatnāvalīḥ
Instrumentalpraśnottararatnāvalyā praśnottararatnāvalībhyām praśnottararatnāvalībhiḥ
Dativepraśnottararatnāvalyai praśnottararatnāvalībhyām praśnottararatnāvalībhyaḥ
Ablativepraśnottararatnāvalyāḥ praśnottararatnāvalībhyām praśnottararatnāvalībhyaḥ
Genitivepraśnottararatnāvalyāḥ praśnottararatnāvalyoḥ praśnottararatnāvalīnām
Locativepraśnottararatnāvalyām praśnottararatnāvalyoḥ praśnottararatnāvalīṣu

Compound praśnottararatnāvali - praśnottararatnāvalī -

Adverb -praśnottararatnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria