Declension table of ?praśnottaramālikā

Deva

FeminineSingularDualPlural
Nominativepraśnottaramālikā praśnottaramālike praśnottaramālikāḥ
Vocativepraśnottaramālike praśnottaramālike praśnottaramālikāḥ
Accusativepraśnottaramālikām praśnottaramālike praśnottaramālikāḥ
Instrumentalpraśnottaramālikayā praśnottaramālikābhyām praśnottaramālikābhiḥ
Dativepraśnottaramālikāyai praśnottaramālikābhyām praśnottaramālikābhyaḥ
Ablativepraśnottaramālikāyāḥ praśnottaramālikābhyām praśnottaramālikābhyaḥ
Genitivepraśnottaramālikāyāḥ praśnottaramālikayoḥ praśnottaramālikānām
Locativepraśnottaramālikāyām praśnottaramālikayoḥ praśnottaramālikāsu

Adverb -praśnottaramālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria