Declension table of ?praśnottaramaṇimālā

Deva

FeminineSingularDualPlural
Nominativepraśnottaramaṇimālā praśnottaramaṇimāle praśnottaramaṇimālāḥ
Vocativepraśnottaramaṇimāle praśnottaramaṇimāle praśnottaramaṇimālāḥ
Accusativepraśnottaramaṇimālām praśnottaramaṇimāle praśnottaramaṇimālāḥ
Instrumentalpraśnottaramaṇimālayā praśnottaramaṇimālābhyām praśnottaramaṇimālābhiḥ
Dativepraśnottaramaṇimālāyai praśnottaramaṇimālābhyām praśnottaramaṇimālābhyaḥ
Ablativepraśnottaramaṇimālāyāḥ praśnottaramaṇimālābhyām praśnottaramaṇimālābhyaḥ
Genitivepraśnottaramaṇimālāyāḥ praśnottaramaṇimālayoḥ praśnottaramaṇimālānām
Locativepraśnottaramaṇimālāyām praśnottaramaṇimālayoḥ praśnottaramaṇimālāsu

Adverb -praśnottaramaṇimālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria