Declension table of ?praśnaślokāvalī

Deva

FeminineSingularDualPlural
Nominativepraśnaślokāvalī praśnaślokāvalyau praśnaślokāvalyaḥ
Vocativepraśnaślokāvali praśnaślokāvalyau praśnaślokāvalyaḥ
Accusativepraśnaślokāvalīm praśnaślokāvalyau praśnaślokāvalīḥ
Instrumentalpraśnaślokāvalyā praśnaślokāvalībhyām praśnaślokāvalībhiḥ
Dativepraśnaślokāvalyai praśnaślokāvalībhyām praśnaślokāvalībhyaḥ
Ablativepraśnaślokāvalyāḥ praśnaślokāvalībhyām praśnaślokāvalībhyaḥ
Genitivepraśnaślokāvalyāḥ praśnaślokāvalyoḥ praśnaślokāvalīnām
Locativepraśnaślokāvalyām praśnaślokāvalyoḥ praśnaślokāvalīṣu

Compound praśnaślokāvali - praśnaślokāvalī -

Adverb -praśnaślokāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria