Declension table of ?praśnaśiromaṇi

Deva

MasculineSingularDualPlural
Nominativepraśnaśiromaṇiḥ praśnaśiromaṇī praśnaśiromaṇayaḥ
Vocativepraśnaśiromaṇe praśnaśiromaṇī praśnaśiromaṇayaḥ
Accusativepraśnaśiromaṇim praśnaśiromaṇī praśnaśiromaṇīn
Instrumentalpraśnaśiromaṇinā praśnaśiromaṇibhyām praśnaśiromaṇibhiḥ
Dativepraśnaśiromaṇaye praśnaśiromaṇibhyām praśnaśiromaṇibhyaḥ
Ablativepraśnaśiromaṇeḥ praśnaśiromaṇibhyām praśnaśiromaṇibhyaḥ
Genitivepraśnaśiromaṇeḥ praśnaśiromaṇyoḥ praśnaśiromaṇīnām
Locativepraśnaśiromaṇau praśnaśiromaṇyoḥ praśnaśiromaṇiṣu

Compound praśnaśiromaṇi -

Adverb -praśnaśiromaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria