Declension table of ?praśnaśekhara

Deva

MasculineSingularDualPlural
Nominativepraśnaśekharaḥ praśnaśekharau praśnaśekharāḥ
Vocativepraśnaśekhara praśnaśekharau praśnaśekharāḥ
Accusativepraśnaśekharam praśnaśekharau praśnaśekharān
Instrumentalpraśnaśekhareṇa praśnaśekharābhyām praśnaśekharaiḥ praśnaśekharebhiḥ
Dativepraśnaśekharāya praśnaśekharābhyām praśnaśekharebhyaḥ
Ablativepraśnaśekharāt praśnaśekharābhyām praśnaśekharebhyaḥ
Genitivepraśnaśekharasya praśnaśekharayoḥ praśnaśekharāṇām
Locativepraśnaśekhare praśnaśekharayoḥ praśnaśekhareṣu

Compound praśnaśekhara -

Adverb -praśnaśekharam -praśnaśekharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria