Declension table of ?praśnaśāstra

Deva

NeuterSingularDualPlural
Nominativepraśnaśāstram praśnaśāstre praśnaśāstrāṇi
Vocativepraśnaśāstra praśnaśāstre praśnaśāstrāṇi
Accusativepraśnaśāstram praśnaśāstre praśnaśāstrāṇi
Instrumentalpraśnaśāstreṇa praśnaśāstrābhyām praśnaśāstraiḥ
Dativepraśnaśāstrāya praśnaśāstrābhyām praśnaśāstrebhyaḥ
Ablativepraśnaśāstrāt praśnaśāstrābhyām praśnaśāstrebhyaḥ
Genitivepraśnaśāstrasya praśnaśāstrayoḥ praśnaśāstrāṇām
Locativepraśnaśāstre praśnaśāstrayoḥ praśnaśāstreṣu

Compound praśnaśāstra -

Adverb -praśnaśāstram -praśnaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria