Declension table of ?praśnavidyā

Deva

FeminineSingularDualPlural
Nominativepraśnavidyā praśnavidye praśnavidyāḥ
Vocativepraśnavidye praśnavidye praśnavidyāḥ
Accusativepraśnavidyām praśnavidye praśnavidyāḥ
Instrumentalpraśnavidyayā praśnavidyābhyām praśnavidyābhiḥ
Dativepraśnavidyāyai praśnavidyābhyām praśnavidyābhyaḥ
Ablativepraśnavidyāyāḥ praśnavidyābhyām praśnavidyābhyaḥ
Genitivepraśnavidyāyāḥ praśnavidyayoḥ praśnavidyānām
Locativepraśnavidyāyām praśnavidyayoḥ praśnavidyāsu

Adverb -praśnavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria