Declension table of ?praśnavādin

Deva

MasculineSingularDualPlural
Nominativepraśnavādī praśnavādinau praśnavādinaḥ
Vocativepraśnavādin praśnavādinau praśnavādinaḥ
Accusativepraśnavādinam praśnavādinau praśnavādinaḥ
Instrumentalpraśnavādinā praśnavādibhyām praśnavādibhiḥ
Dativepraśnavādine praśnavādibhyām praśnavādibhyaḥ
Ablativepraśnavādinaḥ praśnavādibhyām praśnavādibhyaḥ
Genitivepraśnavādinaḥ praśnavādinoḥ praśnavādinām
Locativepraśnavādini praśnavādinoḥ praśnavādiṣu

Compound praśnavādi -

Adverb -praśnavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria