Declension table of ?praśnasaṅgraha

Deva

MasculineSingularDualPlural
Nominativepraśnasaṅgrahaḥ praśnasaṅgrahau praśnasaṅgrahāḥ
Vocativepraśnasaṅgraha praśnasaṅgrahau praśnasaṅgrahāḥ
Accusativepraśnasaṅgraham praśnasaṅgrahau praśnasaṅgrahān
Instrumentalpraśnasaṅgraheṇa praśnasaṅgrahābhyām praśnasaṅgrahaiḥ praśnasaṅgrahebhiḥ
Dativepraśnasaṅgrahāya praśnasaṅgrahābhyām praśnasaṅgrahebhyaḥ
Ablativepraśnasaṅgrahāt praśnasaṅgrahābhyām praśnasaṅgrahebhyaḥ
Genitivepraśnasaṅgrahasya praśnasaṅgrahayoḥ praśnasaṅgrahāṇām
Locativepraśnasaṅgrahe praśnasaṅgrahayoḥ praśnasaṅgraheṣu

Compound praśnasaṅgraha -

Adverb -praśnasaṅgraham -praśnasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria