Declension table of ?praśnaratnāvalī

Deva

FeminineSingularDualPlural
Nominativepraśnaratnāvalī praśnaratnāvalyau praśnaratnāvalyaḥ
Vocativepraśnaratnāvali praśnaratnāvalyau praśnaratnāvalyaḥ
Accusativepraśnaratnāvalīm praśnaratnāvalyau praśnaratnāvalīḥ
Instrumentalpraśnaratnāvalyā praśnaratnāvalībhyām praśnaratnāvalībhiḥ
Dativepraśnaratnāvalyai praśnaratnāvalībhyām praśnaratnāvalībhyaḥ
Ablativepraśnaratnāvalyāḥ praśnaratnāvalībhyām praśnaratnāvalībhyaḥ
Genitivepraśnaratnāvalyāḥ praśnaratnāvalyoḥ praśnaratnāvalīnām
Locativepraśnaratnāvalyām praśnaratnāvalyoḥ praśnaratnāvalīṣu

Compound praśnaratnāvali - praśnaratnāvalī -

Adverb -praśnaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria