Declension table of ?praśnaratna

Deva

NeuterSingularDualPlural
Nominativepraśnaratnam praśnaratne praśnaratnāni
Vocativepraśnaratna praśnaratne praśnaratnāni
Accusativepraśnaratnam praśnaratne praśnaratnāni
Instrumentalpraśnaratnena praśnaratnābhyām praśnaratnaiḥ
Dativepraśnaratnāya praśnaratnābhyām praśnaratnebhyaḥ
Ablativepraśnaratnāt praśnaratnābhyām praśnaratnebhyaḥ
Genitivepraśnaratnasya praśnaratnayoḥ praśnaratnānām
Locativepraśnaratne praśnaratnayoḥ praśnaratneṣu

Compound praśnaratna -

Adverb -praśnaratnam -praśnaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria