Declension table of ?praśnapūrvakā

Deva

FeminineSingularDualPlural
Nominativepraśnapūrvakā praśnapūrvake praśnapūrvakāḥ
Vocativepraśnapūrvake praśnapūrvake praśnapūrvakāḥ
Accusativepraśnapūrvakām praśnapūrvake praśnapūrvakāḥ
Instrumentalpraśnapūrvakayā praśnapūrvakābhyām praśnapūrvakābhiḥ
Dativepraśnapūrvakāyai praśnapūrvakābhyām praśnapūrvakābhyaḥ
Ablativepraśnapūrvakāyāḥ praśnapūrvakābhyām praśnapūrvakābhyaḥ
Genitivepraśnapūrvakāyāḥ praśnapūrvakayoḥ praśnapūrvakāṇām
Locativepraśnapūrvakāyām praśnapūrvakayoḥ praśnapūrvakāsu

Adverb -praśnapūrvakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria