Declension table of ?praśnapūrvaka

Deva

NeuterSingularDualPlural
Nominativepraśnapūrvakam praśnapūrvake praśnapūrvakāṇi
Vocativepraśnapūrvaka praśnapūrvake praśnapūrvakāṇi
Accusativepraśnapūrvakam praśnapūrvake praśnapūrvakāṇi
Instrumentalpraśnapūrvakeṇa praśnapūrvakābhyām praśnapūrvakaiḥ
Dativepraśnapūrvakāya praśnapūrvakābhyām praśnapūrvakebhyaḥ
Ablativepraśnapūrvakāt praśnapūrvakābhyām praśnapūrvakebhyaḥ
Genitivepraśnapūrvakasya praśnapūrvakayoḥ praśnapūrvakāṇām
Locativepraśnapūrvake praśnapūrvakayoḥ praśnapūrvakeṣu

Compound praśnapūrvaka -

Adverb -praśnapūrvakam -praśnapūrvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria