Declension table of ?praśnaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativepraśnaprakaraṇam praśnaprakaraṇe praśnaprakaraṇāni
Vocativepraśnaprakaraṇa praśnaprakaraṇe praśnaprakaraṇāni
Accusativepraśnaprakaraṇam praśnaprakaraṇe praśnaprakaraṇāni
Instrumentalpraśnaprakaraṇena praśnaprakaraṇābhyām praśnaprakaraṇaiḥ
Dativepraśnaprakaraṇāya praśnaprakaraṇābhyām praśnaprakaraṇebhyaḥ
Ablativepraśnaprakaraṇāt praśnaprakaraṇābhyām praśnaprakaraṇebhyaḥ
Genitivepraśnaprakaraṇasya praśnaprakaraṇayoḥ praśnaprakaraṇānām
Locativepraśnaprakaraṇe praśnaprakaraṇayoḥ praśnaprakaraṇeṣu

Compound praśnaprakaraṇa -

Adverb -praśnaprakaraṇam -praśnaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria