Declension table of ?praśnamokṣa

Deva

MasculineSingularDualPlural
Nominativepraśnamokṣaḥ praśnamokṣau praśnamokṣāḥ
Vocativepraśnamokṣa praśnamokṣau praśnamokṣāḥ
Accusativepraśnamokṣam praśnamokṣau praśnamokṣān
Instrumentalpraśnamokṣeṇa praśnamokṣābhyām praśnamokṣaiḥ praśnamokṣebhiḥ
Dativepraśnamokṣāya praśnamokṣābhyām praśnamokṣebhyaḥ
Ablativepraśnamokṣāt praśnamokṣābhyām praśnamokṣebhyaḥ
Genitivepraśnamokṣasya praśnamokṣayoḥ praśnamokṣāṇām
Locativepraśnamokṣe praśnamokṣayoḥ praśnamokṣeṣu

Compound praśnamokṣa -

Adverb -praśnamokṣam -praśnamokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria