Declension table of ?praśnamanoramā

Deva

FeminineSingularDualPlural
Nominativepraśnamanoramā praśnamanorame praśnamanoramāḥ
Vocativepraśnamanorame praśnamanorame praśnamanoramāḥ
Accusativepraśnamanoramām praśnamanorame praśnamanoramāḥ
Instrumentalpraśnamanoramayā praśnamanoramābhyām praśnamanoramābhiḥ
Dativepraśnamanoramāyai praśnamanoramābhyām praśnamanoramābhyaḥ
Ablativepraśnamanoramāyāḥ praśnamanoramābhyām praśnamanoramābhyaḥ
Genitivepraśnamanoramāyāḥ praśnamanoramayoḥ praśnamanoramāṇām
Locativepraśnamanoramāyām praśnamanoramayoḥ praśnamanoramāsu

Adverb -praśnamanoramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria