Declension table of ?praśnamārga

Deva

MasculineSingularDualPlural
Nominativepraśnamārgaḥ praśnamārgau praśnamārgāḥ
Vocativepraśnamārga praśnamārgau praśnamārgāḥ
Accusativepraśnamārgam praśnamārgau praśnamārgān
Instrumentalpraśnamārgeṇa praśnamārgābhyām praśnamārgaiḥ praśnamārgebhiḥ
Dativepraśnamārgāya praśnamārgābhyām praśnamārgebhyaḥ
Ablativepraśnamārgāt praśnamārgābhyām praśnamārgebhyaḥ
Genitivepraśnamārgasya praśnamārgayoḥ praśnamārgāṇām
Locativepraśnamārge praśnamārgayoḥ praśnamārgeṣu

Compound praśnamārga -

Adverb -praśnamārgam -praśnamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria