Declension table of ?praśnakoṣṭhī

Deva

FeminineSingularDualPlural
Nominativepraśnakoṣṭhī praśnakoṣṭhyau praśnakoṣṭhyaḥ
Vocativepraśnakoṣṭhi praśnakoṣṭhyau praśnakoṣṭhyaḥ
Accusativepraśnakoṣṭhīm praśnakoṣṭhyau praśnakoṣṭhīḥ
Instrumentalpraśnakoṣṭhyā praśnakoṣṭhībhyām praśnakoṣṭhībhiḥ
Dativepraśnakoṣṭhyai praśnakoṣṭhībhyām praśnakoṣṭhībhyaḥ
Ablativepraśnakoṣṭhyāḥ praśnakoṣṭhībhyām praśnakoṣṭhībhyaḥ
Genitivepraśnakoṣṭhyāḥ praśnakoṣṭhyoḥ praśnakoṣṭhīnām
Locativepraśnakoṣṭhyām praśnakoṣṭhyoḥ praśnakoṣṭhīṣu

Compound praśnakoṣṭhi - praśnakoṣṭhī -

Adverb -praśnakoṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria