Declension table of ?praśnakaumudī

Deva

FeminineSingularDualPlural
Nominativepraśnakaumudī praśnakaumudyau praśnakaumudyaḥ
Vocativepraśnakaumudi praśnakaumudyau praśnakaumudyaḥ
Accusativepraśnakaumudīm praśnakaumudyau praśnakaumudīḥ
Instrumentalpraśnakaumudyā praśnakaumudībhyām praśnakaumudībhiḥ
Dativepraśnakaumudyai praśnakaumudībhyām praśnakaumudībhyaḥ
Ablativepraśnakaumudyāḥ praśnakaumudībhyām praśnakaumudībhyaḥ
Genitivepraśnakaumudyāḥ praśnakaumudyoḥ praśnakaumudīnām
Locativepraśnakaumudyām praśnakaumudyoḥ praśnakaumudīṣu

Compound praśnakaumudi - praśnakaumudī -

Adverb -praśnakaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria