Declension table of ?praśnakathā

Deva

FeminineSingularDualPlural
Nominativepraśnakathā praśnakathe praśnakathāḥ
Vocativepraśnakathe praśnakathe praśnakathāḥ
Accusativepraśnakathām praśnakathe praśnakathāḥ
Instrumentalpraśnakathayā praśnakathābhyām praśnakathābhiḥ
Dativepraśnakathāyai praśnakathābhyām praśnakathābhyaḥ
Ablativepraśnakathāyāḥ praśnakathābhyām praśnakathābhyaḥ
Genitivepraśnakathāyāḥ praśnakathayoḥ praśnakathānām
Locativepraśnakathāyām praśnakathayoḥ praśnakathāsu

Adverb -praśnakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria