Declension table of ?praśnakalpalatā

Deva

FeminineSingularDualPlural
Nominativepraśnakalpalatā praśnakalpalate praśnakalpalatāḥ
Vocativepraśnakalpalate praśnakalpalate praśnakalpalatāḥ
Accusativepraśnakalpalatām praśnakalpalate praśnakalpalatāḥ
Instrumentalpraśnakalpalatayā praśnakalpalatābhyām praśnakalpalatābhiḥ
Dativepraśnakalpalatāyai praśnakalpalatābhyām praśnakalpalatābhyaḥ
Ablativepraśnakalpalatāyāḥ praśnakalpalatābhyām praśnakalpalatābhyaḥ
Genitivepraśnakalpalatāyāḥ praśnakalpalatayoḥ praśnakalpalatānām
Locativepraśnakalpalatāyām praśnakalpalatayoḥ praśnakalpalatāsu

Adverb -praśnakalpalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria