Declension table of ?praśnakṛṣṇīya

Deva

NeuterSingularDualPlural
Nominativepraśnakṛṣṇīyam praśnakṛṣṇīye praśnakṛṣṇīyāni
Vocativepraśnakṛṣṇīya praśnakṛṣṇīye praśnakṛṣṇīyāni
Accusativepraśnakṛṣṇīyam praśnakṛṣṇīye praśnakṛṣṇīyāni
Instrumentalpraśnakṛṣṇīyena praśnakṛṣṇīyābhyām praśnakṛṣṇīyaiḥ
Dativepraśnakṛṣṇīyāya praśnakṛṣṇīyābhyām praśnakṛṣṇīyebhyaḥ
Ablativepraśnakṛṣṇīyāt praśnakṛṣṇīyābhyām praśnakṛṣṇīyebhyaḥ
Genitivepraśnakṛṣṇīyasya praśnakṛṣṇīyayoḥ praśnakṛṣṇīyānām
Locativepraśnakṛṣṇīye praśnakṛṣṇīyayoḥ praśnakṛṣṇīyeṣu

Compound praśnakṛṣṇīya -

Adverb -praśnakṛṣṇīyam -praśnakṛṣṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria