Declension table of ?praśnadīpikā

Deva

FeminineSingularDualPlural
Nominativepraśnadīpikā praśnadīpike praśnadīpikāḥ
Vocativepraśnadīpike praśnadīpike praśnadīpikāḥ
Accusativepraśnadīpikām praśnadīpike praśnadīpikāḥ
Instrumentalpraśnadīpikayā praśnadīpikābhyām praśnadīpikābhiḥ
Dativepraśnadīpikāyai praśnadīpikābhyām praśnadīpikābhyaḥ
Ablativepraśnadīpikāyāḥ praśnadīpikābhyām praśnadīpikābhyaḥ
Genitivepraśnadīpikāyāḥ praśnadīpikayoḥ praśnadīpikānām
Locativepraśnadīpikāyām praśnadīpikayoḥ praśnadīpikāsu

Adverb -praśnadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria