Declension table of ?praśnabhāga

Deva

MasculineSingularDualPlural
Nominativepraśnabhāgaḥ praśnabhāgau praśnabhāgāḥ
Vocativepraśnabhāga praśnabhāgau praśnabhāgāḥ
Accusativepraśnabhāgam praśnabhāgau praśnabhāgān
Instrumentalpraśnabhāgena praśnabhāgābhyām praśnabhāgaiḥ praśnabhāgebhiḥ
Dativepraśnabhāgāya praśnabhāgābhyām praśnabhāgebhyaḥ
Ablativepraśnabhāgāt praśnabhāgābhyām praśnabhāgebhyaḥ
Genitivepraśnabhāgasya praśnabhāgayoḥ praśnabhāgānām
Locativepraśnabhāge praśnabhāgayoḥ praśnabhāgeṣu

Compound praśnabhāga -

Adverb -praśnabhāgam -praśnabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria