Declension table of ?praśnārṇava

Deva

MasculineSingularDualPlural
Nominativepraśnārṇavaḥ praśnārṇavau praśnārṇavāḥ
Vocativepraśnārṇava praśnārṇavau praśnārṇavāḥ
Accusativepraśnārṇavam praśnārṇavau praśnārṇavān
Instrumentalpraśnārṇavena praśnārṇavābhyām praśnārṇavaiḥ praśnārṇavebhiḥ
Dativepraśnārṇavāya praśnārṇavābhyām praśnārṇavebhyaḥ
Ablativepraśnārṇavāt praśnārṇavābhyām praśnārṇavebhyaḥ
Genitivepraśnārṇavasya praśnārṇavayoḥ praśnārṇavānām
Locativepraśnārṇave praśnārṇavayoḥ praśnārṇaveṣu

Compound praśnārṇava -

Adverb -praśnārṇavam -praśnārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria