Declension table of ?praśnānuṣṭhānapaddhati

Deva

FeminineSingularDualPlural
Nominativepraśnānuṣṭhānapaddhatiḥ praśnānuṣṭhānapaddhatī praśnānuṣṭhānapaddhatayaḥ
Vocativepraśnānuṣṭhānapaddhate praśnānuṣṭhānapaddhatī praśnānuṣṭhānapaddhatayaḥ
Accusativepraśnānuṣṭhānapaddhatim praśnānuṣṭhānapaddhatī praśnānuṣṭhānapaddhatīḥ
Instrumentalpraśnānuṣṭhānapaddhatyā praśnānuṣṭhānapaddhatibhyām praśnānuṣṭhānapaddhatibhiḥ
Dativepraśnānuṣṭhānapaddhatyai praśnānuṣṭhānapaddhataye praśnānuṣṭhānapaddhatibhyām praśnānuṣṭhānapaddhatibhyaḥ
Ablativepraśnānuṣṭhānapaddhatyāḥ praśnānuṣṭhānapaddhateḥ praśnānuṣṭhānapaddhatibhyām praśnānuṣṭhānapaddhatibhyaḥ
Genitivepraśnānuṣṭhānapaddhatyāḥ praśnānuṣṭhānapaddhateḥ praśnānuṣṭhānapaddhatyoḥ praśnānuṣṭhānapaddhatīnām
Locativepraśnānuṣṭhānapaddhatyām praśnānuṣṭhānapaddhatau praśnānuṣṭhānapaddhatyoḥ praśnānuṣṭhānapaddhatiṣu

Compound praśnānuṣṭhānapaddhati -

Adverb -praśnānuṣṭhānapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria