Declension table of ?praślitā

Deva

FeminineSingularDualPlural
Nominativepraślitā praślite praślitāḥ
Vocativepraślite praślite praślitāḥ
Accusativepraślitām praślite praślitāḥ
Instrumentalpraślitayā praślitābhyām praślitābhiḥ
Dativepraślitāyai praślitābhyām praślitābhyaḥ
Ablativepraślitāyāḥ praślitābhyām praślitābhyaḥ
Genitivepraślitāyāḥ praślitayoḥ praślitānām
Locativepraślitāyām praślitayoḥ praślitāsu

Adverb -praślitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria