Declension table of ?praślita

Deva

NeuterSingularDualPlural
Nominativepraślitam praślite praślitāni
Vocativepraślita praślite praślitāni
Accusativepraślitam praślite praślitāni
Instrumentalpraślitena praślitābhyām praślitaiḥ
Dativepraślitāya praślitābhyām praślitebhyaḥ
Ablativepraślitāt praślitābhyām praślitebhyaḥ
Genitivepraślitasya praślitayoḥ praślitānām
Locativepraślite praślitayoḥ praśliteṣu

Compound praślita -

Adverb -praślitam -praślitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria