Declension table of ?praślita

Deva

MasculineSingularDualPlural
Nominativepraślitaḥ praślitau praślitāḥ
Vocativepraślita praślitau praślitāḥ
Accusativepraślitam praślitau praślitān
Instrumentalpraślitena praślitābhyām praślitaiḥ praślitebhiḥ
Dativepraślitāya praślitābhyām praślitebhyaḥ
Ablativepraślitāt praślitābhyām praślitebhyaḥ
Genitivepraślitasya praślitayoḥ praślitānām
Locativepraślite praślitayoḥ praśliteṣu

Compound praślita -

Adverb -praślitam -praślitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria