Declension table of ?praślathā

Deva

FeminineSingularDualPlural
Nominativepraślathā praślathe praślathāḥ
Vocativepraślathe praślathe praślathāḥ
Accusativepraślathām praślathe praślathāḥ
Instrumentalpraślathayā praślathābhyām praślathābhiḥ
Dativepraślathāyai praślathābhyām praślathābhyaḥ
Ablativepraślathāyāḥ praślathābhyām praślathābhyaḥ
Genitivepraślathāyāḥ praślathayoḥ praślathānām
Locativepraślathāyām praślathayoḥ praślathāsu

Adverb -praślatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria