Declension table of ?praślatha

Deva

NeuterSingularDualPlural
Nominativepraślatham praślathe praślathāni
Vocativepraślatha praślathe praślathāni
Accusativepraślatham praślathe praślathāni
Instrumentalpraślathena praślathābhyām praślathaiḥ
Dativepraślathāya praślathābhyām praślathebhyaḥ
Ablativepraślathāt praślathābhyām praślathebhyaḥ
Genitivepraślathasya praślathayoḥ praślathānām
Locativepraślathe praślathayoḥ praślatheṣu

Compound praślatha -

Adverb -praślatham -praślathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria