Declension table of ?praśithilīkṛtā

Deva

FeminineSingularDualPlural
Nominativepraśithilīkṛtā praśithilīkṛte praśithilīkṛtāḥ
Vocativepraśithilīkṛte praśithilīkṛte praśithilīkṛtāḥ
Accusativepraśithilīkṛtām praśithilīkṛte praśithilīkṛtāḥ
Instrumentalpraśithilīkṛtayā praśithilīkṛtābhyām praśithilīkṛtābhiḥ
Dativepraśithilīkṛtāyai praśithilīkṛtābhyām praśithilīkṛtābhyaḥ
Ablativepraśithilīkṛtāyāḥ praśithilīkṛtābhyām praśithilīkṛtābhyaḥ
Genitivepraśithilīkṛtāyāḥ praśithilīkṛtayoḥ praśithilīkṛtānām
Locativepraśithilīkṛtāyām praśithilīkṛtayoḥ praśithilīkṛtāsu

Adverb -praśithilīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria