Declension table of ?praśithilībhūta

Deva

NeuterSingularDualPlural
Nominativepraśithilībhūtam praśithilībhūte praśithilībhūtāni
Vocativepraśithilībhūta praśithilībhūte praśithilībhūtāni
Accusativepraśithilībhūtam praśithilībhūte praśithilībhūtāni
Instrumentalpraśithilībhūtena praśithilībhūtābhyām praśithilībhūtaiḥ
Dativepraśithilībhūtāya praśithilībhūtābhyām praśithilībhūtebhyaḥ
Ablativepraśithilībhūtāt praśithilībhūtābhyām praśithilībhūtebhyaḥ
Genitivepraśithilībhūtasya praśithilībhūtayoḥ praśithilībhūtānām
Locativepraśithilībhūte praśithilībhūtayoḥ praśithilībhūteṣu

Compound praśithilībhūta -

Adverb -praśithilībhūtam -praśithilībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria