Declension table of ?praśīta

Deva

NeuterSingularDualPlural
Nominativepraśītam praśīte praśītāni
Vocativepraśīta praśīte praśītāni
Accusativepraśītam praśīte praśītāni
Instrumentalpraśītena praśītābhyām praśītaiḥ
Dativepraśītāya praśītābhyām praśītebhyaḥ
Ablativepraśītāt praśītābhyām praśītebhyaḥ
Genitivepraśītasya praśītayoḥ praśītānām
Locativepraśīte praśītayoḥ praśīteṣu

Compound praśīta -

Adverb -praśītam -praśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria