Declension table of ?praśīta

Deva

MasculineSingularDualPlural
Nominativepraśītaḥ praśītau praśītāḥ
Vocativepraśīta praśītau praśītāḥ
Accusativepraśītam praśītau praśītān
Instrumentalpraśītena praśītābhyām praśītaiḥ praśītebhiḥ
Dativepraśītāya praśītābhyām praśītebhyaḥ
Ablativepraśītāt praśītābhyām praśītebhyaḥ
Genitivepraśītasya praśītayoḥ praśītānām
Locativepraśīte praśītayoḥ praśīteṣu

Compound praśīta -

Adverb -praśītam -praśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria