Declension table of ?praśīrṇa

Deva

NeuterSingularDualPlural
Nominativepraśīrṇam praśīrṇe praśīrṇāni
Vocativepraśīrṇa praśīrṇe praśīrṇāni
Accusativepraśīrṇam praśīrṇe praśīrṇāni
Instrumentalpraśīrṇena praśīrṇābhyām praśīrṇaiḥ
Dativepraśīrṇāya praśīrṇābhyām praśīrṇebhyaḥ
Ablativepraśīrṇāt praśīrṇābhyām praśīrṇebhyaḥ
Genitivepraśīrṇasya praśīrṇayoḥ praśīrṇānām
Locativepraśīrṇe praśīrṇayoḥ praśīrṇeṣu

Compound praśīrṇa -

Adverb -praśīrṇam -praśīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria