Declension table of ?praśīrṇa

Deva

MasculineSingularDualPlural
Nominativepraśīrṇaḥ praśīrṇau praśīrṇāḥ
Vocativepraśīrṇa praśīrṇau praśīrṇāḥ
Accusativepraśīrṇam praśīrṇau praśīrṇān
Instrumentalpraśīrṇena praśīrṇābhyām praśīrṇaiḥ praśīrṇebhiḥ
Dativepraśīrṇāya praśīrṇābhyām praśīrṇebhyaḥ
Ablativepraśīrṇāt praśīrṇābhyām praśīrṇebhyaḥ
Genitivepraśīrṇasya praśīrṇayoḥ praśīrṇānām
Locativepraśīrṇe praśīrṇayoḥ praśīrṇeṣu

Compound praśīrṇa -

Adverb -praśīrṇam -praśīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria