Declension table of ?praśiṣṭi

Deva

FeminineSingularDualPlural
Nominativepraśiṣṭiḥ praśiṣṭī praśiṣṭayaḥ
Vocativepraśiṣṭe praśiṣṭī praśiṣṭayaḥ
Accusativepraśiṣṭim praśiṣṭī praśiṣṭīḥ
Instrumentalpraśiṣṭyā praśiṣṭibhyām praśiṣṭibhiḥ
Dativepraśiṣṭyai praśiṣṭaye praśiṣṭibhyām praśiṣṭibhyaḥ
Ablativepraśiṣṭyāḥ praśiṣṭeḥ praśiṣṭibhyām praśiṣṭibhyaḥ
Genitivepraśiṣṭyāḥ praśiṣṭeḥ praśiṣṭyoḥ praśiṣṭīnām
Locativepraśiṣṭyām praśiṣṭau praśiṣṭyoḥ praśiṣṭiṣu

Compound praśiṣṭi -

Adverb -praśiṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria