Declension table of ?praścutitā

Deva

FeminineSingularDualPlural
Nominativepraścutitā praścutite praścutitāḥ
Vocativepraścutite praścutite praścutitāḥ
Accusativepraścutitām praścutite praścutitāḥ
Instrumentalpraścutitayā praścutitābhyām praścutitābhiḥ
Dativepraścutitāyai praścutitābhyām praścutitābhyaḥ
Ablativepraścutitāyāḥ praścutitābhyām praścutitābhyaḥ
Genitivepraścutitāyāḥ praścutitayoḥ praścutitānām
Locativepraścutitāyām praścutitayoḥ praścutitāsu

Adverb -praścutitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria