Declension table of ?praścutita

Deva

MasculineSingularDualPlural
Nominativepraścutitaḥ praścutitau praścutitāḥ
Vocativepraścutita praścutitau praścutitāḥ
Accusativepraścutitam praścutitau praścutitān
Instrumentalpraścutitena praścutitābhyām praścutitaiḥ praścutitebhiḥ
Dativepraścutitāya praścutitābhyām praścutitebhyaḥ
Ablativepraścutitāt praścutitābhyām praścutitebhyaḥ
Genitivepraścutitasya praścutitayoḥ praścutitānām
Locativepraścutite praścutitayoḥ praścutiteṣu

Compound praścutita -

Adverb -praścutitam -praścutitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria