Declension table of ?praścotana

Deva

NeuterSingularDualPlural
Nominativepraścotanam praścotane praścotanāni
Vocativepraścotana praścotane praścotanāni
Accusativepraścotanam praścotane praścotanāni
Instrumentalpraścotanena praścotanābhyām praścotanaiḥ
Dativepraścotanāya praścotanābhyām praścotanebhyaḥ
Ablativepraścotanāt praścotanābhyām praścotanebhyaḥ
Genitivepraścotanasya praścotanayoḥ praścotanānām
Locativepraścotane praścotanayoḥ praścotaneṣu

Compound praścotana -

Adverb -praścotanam -praścotanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria