Declension table of ?praśastitaraṅga

Deva

MasculineSingularDualPlural
Nominativepraśastitaraṅgaḥ praśastitaraṅgau praśastitaraṅgāḥ
Vocativepraśastitaraṅga praśastitaraṅgau praśastitaraṅgāḥ
Accusativepraśastitaraṅgam praśastitaraṅgau praśastitaraṅgān
Instrumentalpraśastitaraṅgeṇa praśastitaraṅgābhyām praśastitaraṅgaiḥ praśastitaraṅgebhiḥ
Dativepraśastitaraṅgāya praśastitaraṅgābhyām praśastitaraṅgebhyaḥ
Ablativepraśastitaraṅgāt praśastitaraṅgābhyām praśastitaraṅgebhyaḥ
Genitivepraśastitaraṅgasya praśastitaraṅgayoḥ praśastitaraṅgāṇām
Locativepraśastitaraṅge praśastitaraṅgayoḥ praśastitaraṅgeṣu

Compound praśastitaraṅga -

Adverb -praśastitaraṅgam -praśastitaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria