Declension table of ?praśastikṛt

Deva

NeuterSingularDualPlural
Nominativepraśastikṛt praśastikṛtī praśastikṛnti
Vocativepraśastikṛt praśastikṛtī praśastikṛnti
Accusativepraśastikṛt praśastikṛtī praśastikṛnti
Instrumentalpraśastikṛtā praśastikṛdbhyām praśastikṛdbhiḥ
Dativepraśastikṛte praśastikṛdbhyām praśastikṛdbhyaḥ
Ablativepraśastikṛtaḥ praśastikṛdbhyām praśastikṛdbhyaḥ
Genitivepraśastikṛtaḥ praśastikṛtoḥ praśastikṛtām
Locativepraśastikṛti praśastikṛtoḥ praśastikṛtsu

Compound praśastikṛt -

Adverb -praśastikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria