Declension table of ?praśastigāthā

Deva

FeminineSingularDualPlural
Nominativepraśastigāthā praśastigāthe praśastigāthāḥ
Vocativepraśastigāthe praśastigāthe praśastigāthāḥ
Accusativepraśastigāthām praśastigāthe praśastigāthāḥ
Instrumentalpraśastigāthayā praśastigāthābhyām praśastigāthābhiḥ
Dativepraśastigāthāyai praśastigāthābhyām praśastigāthābhyaḥ
Ablativepraśastigāthāyāḥ praśastigāthābhyām praśastigāthābhyaḥ
Genitivepraśastigāthāyāḥ praśastigāthayoḥ praśastigāthānām
Locativepraśastigāthāyām praśastigāthayoḥ praśastigāthāsu

Adverb -praśastigātham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria