Declension table of ?praśastatā

Deva

FeminineSingularDualPlural
Nominativepraśastatā praśastate praśastatāḥ
Vocativepraśastate praśastate praśastatāḥ
Accusativepraśastatām praśastate praśastatāḥ
Instrumentalpraśastatayā praśastatābhyām praśastatābhiḥ
Dativepraśastatāyai praśastatābhyām praśastatābhyaḥ
Ablativepraśastatāyāḥ praśastatābhyām praśastatābhyaḥ
Genitivepraśastatāyāḥ praśastatayoḥ praśastatānām
Locativepraśastatāyām praśastatayoḥ praśastatāsu

Adverb -praśastatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria