Declension table of ?praśastabhāṣya

Deva

NeuterSingularDualPlural
Nominativepraśastabhāṣyam praśastabhāṣye praśastabhāṣyāṇi
Vocativepraśastabhāṣya praśastabhāṣye praśastabhāṣyāṇi
Accusativepraśastabhāṣyam praśastabhāṣye praśastabhāṣyāṇi
Instrumentalpraśastabhāṣyeṇa praśastabhāṣyābhyām praśastabhāṣyaiḥ
Dativepraśastabhāṣyāya praśastabhāṣyābhyām praśastabhāṣyebhyaḥ
Ablativepraśastabhāṣyāt praśastabhāṣyābhyām praśastabhāṣyebhyaḥ
Genitivepraśastabhāṣyasya praśastabhāṣyayoḥ praśastabhāṣyāṇām
Locativepraśastabhāṣye praśastabhāṣyayoḥ praśastabhāṣyeṣu

Compound praśastabhāṣya -

Adverb -praśastabhāṣyam -praśastabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria