Declension table of ?praśamitāri

Deva

NeuterSingularDualPlural
Nominativepraśamitāri praśamitāriṇī praśamitārīṇi
Vocativepraśamitāri praśamitāriṇī praśamitārīṇi
Accusativepraśamitāri praśamitāriṇī praśamitārīṇi
Instrumentalpraśamitāriṇā praśamitāribhyām praśamitāribhiḥ
Dativepraśamitāriṇe praśamitāribhyām praśamitāribhyaḥ
Ablativepraśamitāriṇaḥ praśamitāribhyām praśamitāribhyaḥ
Genitivepraśamitāriṇaḥ praśamitāriṇoḥ praśamitārīṇām
Locativepraśamitāriṇi praśamitāriṇoḥ praśamitāriṣu

Compound praśamitāri -

Adverb -praśamitāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria