Declension table of ?praśamitāri

Deva

MasculineSingularDualPlural
Nominativepraśamitāriḥ praśamitārī praśamitārayaḥ
Vocativepraśamitāre praśamitārī praśamitārayaḥ
Accusativepraśamitārim praśamitārī praśamitārīn
Instrumentalpraśamitāriṇā praśamitāribhyām praśamitāribhiḥ
Dativepraśamitāraye praśamitāribhyām praśamitāribhyaḥ
Ablativepraśamitāreḥ praśamitāribhyām praśamitāribhyaḥ
Genitivepraśamitāreḥ praśamitāryoḥ praśamitārīṇām
Locativepraśamitārau praśamitāryoḥ praśamitāriṣu

Compound praśamitāri -

Adverb -praśamitāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria