Declension table of ?praśamitā

Deva

FeminineSingularDualPlural
Nominativepraśamitā praśamite praśamitāḥ
Vocativepraśamite praśamite praśamitāḥ
Accusativepraśamitām praśamite praśamitāḥ
Instrumentalpraśamitayā praśamitābhyām praśamitābhiḥ
Dativepraśamitāyai praśamitābhyām praśamitābhyaḥ
Ablativepraśamitāyāḥ praśamitābhyām praśamitābhyaḥ
Genitivepraśamitāyāḥ praśamitayoḥ praśamitānām
Locativepraśamitāyām praśamitayoḥ praśamitāsu

Adverb -praśamitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria